Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| श्री गुरु गीता ||


॥ विनियोग – न्यासादि ॥


ॐ अस्य श्रीगुरुगीतास्तोत्रमालामंत्रस्य भगवान सदाशिवः ऋषि।
विराट् छन्दः।
श्री गुरुपरमात्मा देवता।
हं बीजम्।
सः शक्तिः।
सोऽहम् कीलकम्।
श्रीगुरुकृपाप्रसादसिद्ध्यर्थे जपे विनियोगः।।

।। अथ करन्यासः।।
ॐ हं सां सूर्यात्मने अंगुष्ठाभ्यां नमः।
ॐ हं सीं सोमात्मने तर्जनीभ्यां नमः।
ॐ हं सूं निरंजनात्मने मध्यमाभ्यां नमः।
ॐ हं सैं निराभासात्मने अनामिकाभ्यां नमः।
ॐ हं सौं अतनुसूक्ष्मात्मने कनिष्ठिकाभ्यां नमः।
ॐ हं सः अव्यक्तात्मने करतलकरपृष्ठाभ्यां नमः।
।। इति करन्यासः।।

।। अथ हृदयादिन्यासः।।
ॐ हं सां सूर्यात्मने हृदयाय नमः।
ॐ हं सीं सोमात्मने शिरसे स्वाहा।
ॐ हं सूं निरंजनात्मने शिखायै वषट्।
ॐ हं सैं निराभासात्मने कवचाय हुम्।
ॐ हं सौं अतनुसक्षमात्मने नेत्रत्रयाय वौषट्।
ॐ हं सः अव्यक्तात्मने अस्त्राय फट्।
।। इति हृदयादिन्यासः।।

।। अथ ध्यानम्।।
नमामि सदगुरुं शान्तं प्रत्यक्षं शिवरूपिणम्।
शिरसा योगपीठस्थं मुक्तिकामर्थासिद्धिदम्।। 1 ।।
प्रातः शिरसि शुक्लाब्जो द्विनेत्रं द्विभुजं गुरुम्।
वराभयकरं शान्तं स्मरेत्तन्नामपूर्वकम्।। 2 ।।
प्रसन्नवदनाक्षं च सर्वदेवस्वरूपिणम्।
तत्पादोदकजा धारा निपतन्ति स्वमूर्धनि।। 3 ।।
तया संक्षालयेद् देहे ह्यान्तर्बाह्यगतं मलम्।
तत्क्षणाद्विरजो भूत्वा जायते स्फटिकोपमः।। 4 ।।
तीर्थानि दक्षिणे पादे वेदास्तन्मुखरक्षिताः।
पूजयेदर्चितं तं तु तदमिध्यानपूर्वकम्।। 5 ।।
।। इति ध्यानम् ।।

।। मानसोपचारैः श्रीगुरुं पूजयित्वा ।।
लं पृथिव्यात्मने गंधतन्मात्रा प्रकृत्यानन्दात्मने श्रीगुरुदेवाय नमः पृथिव्यापकं गंधं समर्पयामि।।
हं आकाशात्मने शब्दतन्मात्राप्रकृत्यानन्दात्मने श्रीगुरुदेवाय नमः आकाशात्मकं पुष्पं समर्पयामि।।
यं वाप्वात्मने स्पर्शतन्मात्राप्रकृत्यानन्दात्मने श्रीगुरुदेवाय नमः वाप्वात्मकं धूपं आघ्रापयामि।।
रं तेजात्मने रूपतन्मात्राप्रकृत्यानन्दात्मने श्रीगुरुदेवाय नमः तेजात्मकं दीपं दर्शयामि।।
वं अपात्मने रसतन्मात्राप्रकृत्यानन्दात्मने श्रीगुरुदेवाय नमः अपात्मकं नैवेद्यकं निवेदयामि।।
सं सर्वात्मने सर्वतन्मात्राप्रकृत्यानन्दात्मने श्रीगुरुदेवाय नमः सर्वात्मकान् सर्वोपचारान् समर्पयामि।।
।। इति मानसपूजा ।।

ॐॐॐॐॐॐॐॐॐॐॐॐॐॐ


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf (संपूर्ण गीता फक्त संस्कृत )
Download pdf (संपूर्ण गीता संस्कृत-हिंदी अनुवाद )
मागचा आध्याय
श्री गुरु गीता (मुख्य पान )
पूडचा आध्याय
Main Page(मुख्य पान )