<title>॥ विजय दायक विक्रमादित्य सिंहासन स्तोत्र ा ॥

Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||विजय दायक विक्रमादित्य सिंहासन स्तोत्र |



श्रीगणेशाय नमः ।
रत्नमंजरी , चित्रलेखा , चन्द्रकला , कामकंदला लीलावती च
रविभामा , कौमुदी , पुष्पवती , मधुमालती , प्रभावती च
त्रिलोचना , पद्मावती , कीर्तिमती , सुनयना , सुन्दरवती
सत्यवती , विद्यावती , तारावती , रुपरेखा , ज्ञानवती च
चन्द्रज्योति , अनुरोधवती , धर्मवती , करुणावती तथा
त्रिनेत्री , मृगनयनी , मलयवती , वैदेही , मानवती ,
जयलक्ष्मी , कौशल्या ,तथा च रानी रुपवती ,
इदं द्वात्रिंशत् यक्षिणी नाम विक्रमदित्य्म च रथादिपत्यं करोति
एषां स्मरन्मत्रेन सर्वत्र विजयी भवेत्
शनि दोषं राहु दोषं केतु दोषं च न पश्चति
तथा सर्व कार्ये संमानं च भवति सुकीर्तिं च लभते नात्र सौन्षयः
इति विजय दायक विक्रमादित्य सिंहासन स्तोत्र संपूर्ण


॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back