Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||शत्रु विध्वंसनी स्तोत्रम्||


विनियोगः
ॐ अस्य श्रीशत्रु-विध्वंसिनी-
स्तोत्र-मन्त्रस्य ज्वालत्-पावक ऋषिः
अनुष्टुप छन्दः
श्रीशत्रु-विध्वंसिनी देवता
मम शत्रु-पाद-मुख-बुद्धि-जिह्वा-कीलनार
शत्रु-नाशार्थं
मम स्वामि-वश्यार्थे वा जपे पाठे च विनियोगः।

ऋष्यादि-न्यासः
शिरसि ज्वालत्-पावक-ऋषये नमः।
मुखे अनुष्टुप छन्दसे नमः
हृदि श्रीशत्रु-विध्वंसिनी देवतायै नमः
सर्वाङ्गे मम शत्रु-पाद-मुख-बुद्धि-जिह्वा-कीलनार्थ
शत्रु-नाशार्थं, मम स्वामि-वश्यार्थे वा जपे पाठे च विनियोगाय नमः।।
करन्यासः
ॐ ह्रां क्लां अंगुष्ठाभ्यां नमः।
ॐ ह्रीं क्लीं तर्जनीभ्यां नमः।
ॐ ह्रूं क्लूं मध्यमाभ्यां नमः।
ॐ ह्रैं क्लैं अनामिकाभ्यां नमः।
ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः।
ॐ ह्रः क्लः करतल-करपृष्ठाभ्यां नमः।
हृदयादि-न्यासः-
ॐ ह्रां क्लां हृदयाय नमः।
ॐ ह्रीं क्लीं शिरसे स्वाहा।
ॐ ह्रूं क्लूं शिखायै वषट्।
ॐ ह्रैं क्लैं कवचाय हुम्।
ॐ ह्रौं क्लौं नेत्र-त्रयाय वौषट्।
ॐ ह्रः क्लः अस्त्राय फट्।
ध्यानः-
रक्तागीं शव-वाहिनीं त्रि-शिरसीं रौद्रां महा-भैरवीम्,
धूम्राक्षीं भय-नाशिनीं घन-निभां नीलालकाऽलंकृताम्।

खड्ग-शूल-धरीं महा-भय-रिपुध्वंशीं कृशांगीं महा-
दीर्घागीं त्रि-जटीं महाऽनिल-निभां ध्यायेत् पिनाकीं शिवाम्।।

मन्त्रः-
“ॐ ह्रीं क्लीं पुण्य-वती-महा-माये सर्व-दुष्ट-वैरि-कुलं
निर्दलय क्रोध-मुखि, महा-भयास्मि, स्तम्भं कुरु विक्रौं स्वाहा।।”
मूल स्तोत्रः-
खड्ग-शूल-धरां अम्बां, महा-विध्वंसिनीं रिपून्।
कृशांगींच महा-दीर्घां, त्रिशिरां महोरगाम्।।
स्तम्भनं कुरु कल्याणि, रिपु विक्रोशितं कुरु।
ॐ स्वामि-वश्यकरी देवी, प्रीति-वृद्धिकरी मम।।
शत्रु-विध्वंसिनी देवी, त्रिशिरा रक्त-लोचनी।
अग्नि-ज्वाला रक्त-मुखी, घोर-दंष्ट्री त्रिशूलिनी।।
दिगम्बरी रक्त-केशी, रक्त पाणि महोदरी।
यो नरो निष्कृतं घोरं, शीघ्रमुच्चाटयेद् रिपुम्।।
।।फल-श्रुति।।
इमं स्तवं जपेन्नित्यं, विजयं शत्रु-नाशनम्।
सहस्त्र-त्रिशतं कुर्यात्। कार्य-सिद्धिर्न संशयः।।
जपाद् दशांशं होमं तु, कार्यं सर्षप-तण्डुलैः।
पञ्च-खाद्यै घृतं चैव, नात्र कार्या विचारणा।।

।।श्री शिवार्णवे शिव-गौरी-सम्वादे विभीषणस्य रघुनाथ
प्रोक्तं शत्रु विध्वंसनी स्तोत्रम्।।


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back