Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| श्री शारदेश कवचं ||



श्रीगणेशाय नमः ।
देव्युवाच ।
कवचं शारदेशस्य कृपया ब्रूहि शङ्कर ।

शिव उवाच ।
कवचस्यास्य गणको ढुण्ढिसमुद्भवः ।
गँ बीजं प्रणवश्शक्तिस्स्वाहावै कीलकं स्मृतम् ।
न्यासध्यानादयस्सर्वे मन्त्रवत्परिकीर्तिताः ।
रमेशः पूर्वतः पातु वह्निकोणे रमावतु ॥ १॥

दक्षिणे पातु मां शम्भुः नैरृत्यां गिरिनन्दिनी ।
पश्चिमे पातु मां माये वायव्यां रतिसुन्दरी ॥ २ ॥

उत्तरे पातु मां ब्रह्मा रौद्रायां तु सरस्वती ।
आकाशे पुष्टिविघ्नेशः पातु मां पुष्टिसंयुतः ॥ ३॥

पाताले मूषकः पातु चतुर्ब्रह्मस्वरूपवान् ।
एवं दशदिशो रक्षेत् पञ्चैकाकृतिधारकः ॥ ४॥

शिखायां गुणपः पातु गुणाधारस्वरूपवान् ।
मूर्धानं पातु मे श्वेतः सुधामूर्तिर्निरन्तरम् ॥ ५॥

विद्येश्वरः भालदेशं भ्रूमध्यं ज्ञानदायकः ।
श्रवणौ मणिकर्णीशो महानन्दः कपोलयोः ॥ ६॥

दन्तान्मे स्थूलदन्तोऽव्यात् जिह्वां वागीश्वरीपतिः ।
ओष्ठौ मे पातु पीयूषदायको विष्णुपूजितः ॥ ७॥

चिबुकं प्रतिवादिमुखस्तम्भकरोऽवतु ।
कण्ठं विषनाशकोऽव्यात् वक्षो मे शूर्पकर्णकः ॥ ८॥

पञ्चप्राणान्सदा पातु मृतसञ्जीविनीपतिः ।
दौर्भाग्यनाशकस्स्कन्धौ बाहू मे यक्षिणीपतिः ॥९॥

ऊरू उदारगणपो लिङ्गं मे सृष्टिलिङ्गकः ।
अण्डं बीजगणेशोऽव्याद्गुदं विघ्नविनाशकः ॥ १०॥

पृष्ठं मेरुधनुष्पाणिः जानुनी मे जयप्रदः ।
जङ्घायुग्मं र्हस्वजङ्घो पादौ मृत्युविनाशकः ॥ ११॥

सर्वाङ्गाणि शारदेशः पातुमां विघ्ननाशकः ।
दिवाव्यान्नवनीतेशो रात्रावाज्ञागणेश्वरः ॥ १२॥

अटव्यां पर्वताग्रेवा गमनागमनादिषु ।
दशबाहुधरः पातु भार्यान्मे शारदेश्वरः ॥ १३॥

पुत्रान्पुत्रीर्गुरून्भृत्यान् पातुमां मुद्गरायुधः ।
धियं विद्यां धनं गेहं पातु पीयूषविग्रहः ॥ १४॥

सर्वदा मां सदा पातु ज्ञानमण्डपसंस्थितः ।
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेन्नरः ॥ १५॥

न भयं जायते तस्य ग्रहरोगपिशाचतः ।
य इदं कवचं पुण्यं महारोगनिवारकम् ॥ १६॥

अपमृत्युहरं सौख्यदायकं भक्तिपूर्वकम् ।
प्रातःकाले च मध्याह्ने सायङ्कालेऽथवा ॥ १७॥

उषःकाले च सङ्ग्रामकाले शयनकालके ।
प्रवासे च पठेद्भक्त्या ध्यात्वा च शारदापतिम् ॥ १८॥

सर्वत्र सुखमाप्नोति गुणेशेन सुरक्षितः ।
मृत्युरोगहरं चैतत् पठनीयं विशेषतः ॥ १९॥

राजानो वश्यतां यान्ति रिपुनो यान्ति दास्यताम् ।
मन्त्रास्सिध्यन्ति गाणेशाः पठनादस्य वर्मणः ॥ २०॥

इदं कवचमज्ञात्वा यो भजेच्छारदापतिम् ।
नच सिद्धिमवाप्नोति मूडो वर्षसहस्रकैः ॥ २१॥

शारदागणनाथस्य भक्तेन भावपूर्वकम् ।
नित्यं जप्यमिदं श्रेष्ठं कवचं सर्वसिद्धिदम् ॥ २२॥

नित्यं जपपरो भक्तो धर्मार्थकाममोक्षकान् ।
विद्यां मेधां श्रियं बुद्धिं यशः कीर्तिमवाप्यच ॥ २३॥

इह भुक्ताखिलान्भोगानन्ते स्वानन्दमाप्नुयात् ।

॥इति श्री विनायक तंत्रे श्री शारदेश कवचं
नाम सप्तपञ्चादशत्तम पटलः॥




॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back