Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||सर्प सूक्तम् स्तोत्र ||


कालसर्प दोष एवं पितृ दोष शमनार्थ

श्रीगणेशाय नमः ।
ब्रह्म लोकेषु ये सर्पा शेषनाग परोगमाः ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।१।

इन्द्र लोकेषु ये सर्पाः वासु‍कि प्रमुखाद्यः ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।२।

कद्रवेयश्च ये सर्पाः मातृभक्ति परायणा ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।३।

इन्द्र लोकेषु ये सर्पाः तक्षका प्रमुखाद्य ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।४।

सत्य लोकेषु ये सर्पाः वासुकिना च रक्षिता ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।५।

मलये चैव ये सर्पाः कर्कोटक प्रमुखाद्य ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।६।

पृथिव्यां चैव ये सर्पाः ये साकेत वासिता ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।७।

सर्व ग्रामेषु ये सर्पाः वसंतिषु संच्छिता।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।८।

ग्रामे वा यदि वारण्ये ये सर्पप्रचरन्ति ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।९।

समुद्र तीरे ये सर्पाये सर्पा जंलवासिनः ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।१०।

रसातलेषु ये सर्पाः अनन्तादि महाबलाः ।
नमोस्तु-तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ।११।

॥ इति श्री सर्प सूक्तम् स्तोत्र ॥


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back