Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||श्री गंधर्व स्तोत्रः||



।।श्री गणेशाय नमः।।
।।श्री स्वामी समर्थ :।।

ध्यायेत शांतं प्रशांतं कमलं सुनयनं योगी राजं दयालुम।
देवम मुद्रासनस्थं विमल तनुयुतं मंदहास्यं कृपालाम।।
सद्यध्यात मात्रो हरति च सकलां पापजालो धराशिनम।
भक्तानां ह्रद्निवासोजयति संविददत केवलानंद कंदम।।
महाश्रुती ,चित्रशिरा ,उर्णायू ,अनघ ,गोमायु
सुर्यवर्चा,सोमवर्चा,युगप ,तृणप ,काष्णिरच।
नन्दि ,त्रिशिरा ,शालिशिरा ,पर्जन्य,कलि
नारदहाहाहूहूतथाचहंस।।
एतानीएकोणविंशतीनामानीगंधर्वानांचमहत्म्यनाम
एतदस्मरणमात्रेणकलासिद्धींचप्राप्नोती
गायनकला ,वाचा ,सिद्धींत्रिकालदृष्टीसिद्धींचप्राप्नोती
सदगुरुश्रीस्वामीसमर्थस्यध्यातमात्रेणयोपठ्ती
तेनसर्वगंधर्वानांचवरदलभतेनात्रसंशयः।।


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back