Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| अथः धनदा स्तोत्रं ||



।।श्री गणेशाय नमः।।
।।श्री स्वामी समर्थ :।।

उदयत्सूर्यप्रकाशामे उद्यदादित्यमण्डले ।
शिवतत्व प्रदे देवि धनदायै नमोऽस्तुते ॥ ३२ ॥

विष्णु रूपे विश्वमते विश्व पालन कारिणि।
महा सत्व गुणाक्रान्ते धनदायै नमोऽस्तुते ॥ ३३ ॥

शिव रुपे शिवानन्दे कारणानन्दविग्रहे ।
विश्व संहार रुपे च धनदायै नमोऽस्तुते॥ ३४ ॥

इदं स्तोत्रं मया प्रोक्तं साधकाभीष्ट दायकं ।
यःपठेत्पाठयेद वापिस लभेत्सकलं फलम्‌ ॥ ३६ ॥

त्रिसन्ध्यं यः पठेत्नित्यं स्तोत्र मेतत्समाहितः।
स सिद्धिं लभते शीघ्र नात्र कार्या विचारणा ॥ ३७ ॥

इदं रहस्यं परमं स्तोत्रं परम दुर्लभं ‌ ।
गोपनीयम्प्रयत्नेन स्वयोनिरिव पार्वति ॥ ३८ ॥

अप्रकाश्यमिदन्देविगोपनीयम्परात्परम्‌ ।
प्रपठन्न त्रासन्देहो धनवान जायतेऽचिरात्‌ ॥ ३९ ॥

इति धनदा स्तोत्रं ‌ समपूर्णम ।


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back