Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| बगलामुखी कवचम्‌ |


देव्युवाच
ॐ कैलासाचल मध्यगं पुरहरं शान्तं त्रिनेत्रं शिवं वामस्था कवचं प्रणम्य
गिरिजा भूतिप्रदं पृच्छति। देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या
तस्याश्शापविमुक्त मंत्र सहितं प्रीत्याऽधुना बृहि माम्‌॥

देवि श्रीभववल्लभे शृणु महामंत्रं विभृतिप्रदं देव्या वर्मयुतं समस्त सुखदं
साम्राज्यदं मुक्तिदम्‌। तारं रुद्रवधूविरज्चिमहिले विष्णुप्रिये कामयुक्‌ कान्ते
श्रीबगलानने मम रिपूननाशाय युग्मंत्विति ॥

ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवांञ्छितं कार्य साधय युग्मयुक्‌
शिववधू वधि प्रियान्तो मनुः । कंसरिस्तनयं च बीजमपराशक्तिं च वाणीं तथा
कीलं श्रीमति भैरवर्षि सहितं छन्दोविराट्‌ संयुतम्‌ ॥

स्वेष्टार्थस्य परस्य चापि नितरां कार्यस्य सम्प्राप्तये नानासाध्य महागदस्य
नियतऩनाशाय वीर्याप्तये । ध्यात्वा श्रीबगलाननां मनुवरं जप्त्वा सहस्राख्यकं
दीर्घैः षट्कयुतैश्च रुद्रमहिला बीजैर्विनस्यांगके ॥

ॐ सौवर्णासन संस्थितां त्रिनयनां पीतांशुकोल्लासिनी हेमाभांगरुचि
शशाङ्कमुकुटां स्त्रक्चम्पकस्रग्युताम्‌। हस्तै्मुदगर पाशबद्धरसनां संविभ्रतीम्भूषण
व्याप्तांगीम्बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयै ॥

शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम्‌।
सम्बोधनपदं पातु नेत्रे श्री बगलानने॥
श्रुतौ मम रिपुं पातु नासिकानाशय द्वयम्‌।
पातु गण्डौ सदा मागैश्वर्याण्यन्तं तु मस्तकम्‌॥
देहि द्रद्धं सदा जिह्वां पातु शीघ्रं वचो मम।
कण्ठदेशं स॒ नः पातु वांछितं बाहुमूलकम्‌॥
कार्य साधय द्व्द्वं सदा जिव्हा पातु शीघ्र्म वचो मम
मया युक्ता तथा स्वाहा हृदयं पातु सर्वदा
अश्तधिकं चत्वारिशद्दण्डाढ्या बगलामुखी
रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम
ब्रह्मास्त्राख्यो मनुः पातु सर्वाग सर्वसंधिषु ।
मंत्रराजः सदा रक्षां करोतु मम सर्वदा ॥
ॐ ह्रीं पातु नाभि देशं कटिं मे बगलाऽवतु।
मुखो वर्णद्वयं पातु लिगं मे मुष्कयुग्मकम्‌॥।
जानुनी सर्वदुष्टानां पातु मे वर्ण्पंचकम्‌।
वाचं मुखं तथा पादं षडर्णां परमेश्वरी ॥
जंघायुग्मे सदा पातु बगला रिपुमोहिनी।
स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम॥
जिह्वां वर्णद्वयं पातु गुल्फौ मे कीलयेति च।
पादोर्ध्वे सर्वदा पातु बुद्धि पादतले मम॥
विनाशय पदं पातु पादां गुल्योर्नखानि मे।
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रिय वचांसि मे॥
सर्वांगं प्रणवः पातु स्वाहा रोमाणि मेऽवतु।
ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णु वल्लभा ॥
माहेशी दक्षिणे पातु चामुण्डा राक्षसे ऽवतु।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥
वाराही चोत्तरे पातु नारसिंही शिवे ऽवतु।
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदा ऽवतु॥
इत्यष्टौः शक्तयः पान्तु सायुधाश्च सवाहनाः ।
राजद्वारे महादुर्गे पातु मां गणनायकः ॥
श्मशाने जलमध्ये च भैरवश्च सदा ऽवतु।
द्विभुजा रक्तवसनाः सर्वाभरण भूषिताः ॥
योगिन्यः सर्वदा पान्तु महारण्ये सदा मम।
इति ते कथितं देवि कवच परमाद्भुतम्‌ ॥
श्री विश्व विजयं नाम कौर्तिश्रीविजयप्रदम्‌।
अपुत्रो लभते पुत्रं॑धीरं शूरं शतायुषम्‌॥
निर्धनो धनमाप्नोति कवचस्यास्य पाठतः।
जपित्वा मन्त्रराजं तु ध्यात्वा श्री बगलामुखीम्‌॥
पठेदिदं हि कवचं निशायां नियमात्तु यः।
यं यं कामयते कामं साध्यासाध्यं महीतले॥
तं तं काममवाप्नोति सप्तरात्रेण शाङ्करि।
गुरुं ध्यात्वा सुरां पित्वां रात्रो शक्ति समन्वितः ॥
कवचम् यः पठेद्देवि तस्या असाध्यं न किञ्चन।
यं ध्यात्वा प्रजपेनमन्त्रं सहस्रं कवचं पठेत्‌ ॥
त्रिरात्रेण वशं याति तस्य तन्नात्र संशयः।
लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ॥
लिखित्वा हदि तन्नाम तं ध्यात्वा प्रजमेन्मनुम्‌ ।
एकविंशर्दिन यावत्प्रत्यहं च सहस्रकम्‌॥
जप्त्वा पठेत्तु कवचं चतुर्विंशति वारकम्‌।
संस्तम्भो जायते शत्रोर्नात्र कार्यां विचारणा ॥
विवादे विजयस्तस्य संग्रामे जयमाप्नुयात्‌ ।
रमशाने च भयं नास्ति कवचस्य प्रभावतः ॥
नवनीतं चाभिमनत्र्य स्त्रीणां दद्यान्महेश्वरि ।
वन्ध्याणां जायते पुत्रो विद्याबल समन्वितः ॥
श्मशानांगारमादाय भौपेरात्रौ शनावथ।
पादोदकेन स्पृष्टा च लिखेल्लोह शलाकयां ॥
भूमौ शत्रोः स्वरूपंच हदि नाम समालिखेत्‌ ।
हस्तं तदधृदये दत्वा कवचं तिथिवारकम्‌॥
ध्यात्वा जपेन्यंत्रराजं नवरात्रं प्रयत्नतः।
म्रियते ज्वर दाहेन दशमे ऽन्हि न संशयः ॥
भुर्जपत्रेष्विदं . स्तोत्रमष्ट गंधेन संलिखेत्‌ ।
धारयेदक्षिणे बाहौ नारी वाम भुजे तथा॥
संग्रामे जय माप्नोति नारी पुत्रवती भवेत्‌।
ब्रह्म स्त्रादीनि शस्त्राणि नैव क्रुन्तन्ति तज्जनम्‌ ॥
सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत्‌।
बृहस्पतिसमो वापि विभवे धनदोपमः ॥
कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः।
कवितालहरी तस्य भवेद्‌ गंगा प्रवाहवत्‌ ॥
गद्य पद्यमयी वाणी भवेदेवी प्रसादतः।
एकादश शतं यावत्पुरश्चरण मुच्यते ॥
पुरश्चर्यां विहीनं तु न चेदं फलदायकम्‌।
न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥
देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाप्नुयात्‌। ` ॥
इदं कवचं ज्ञात्वा भजेध्यो बगलामुखिम
शतकोटी जपितवा तु तस्य सिद्धिर्न जायते ॥
दाराढ्यो मनुजो अस्य लक्ष जपतः प्राप्नोति सिद्धिं पराम विद्यां श्री विजयं
तथा सुनियतं धीराश्च वीरा वराः। ब्रह्मास्त्राखयमनुं विलिख्य नितरां भुर्जेस्ट
गन्धेन वै धृत्वा राज्पुरम व्रजन्ति खलु मे दसोस्ति तेषां नृपः ।
॥ इति श्री विश्वासारोद्धार तन्त्रे पार्वतीश्वर संवादे बगलामुखि कवचम ।।



॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back