Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| श्री अष्ट लक्ष्मी मंत्र।||



श्रीगणेशाय नमः ।
सत नमो आदेश । गुरूजी को आदेश ।
ॐ गुरुजी ।
चले गोरख अपने गुरु के पास । जिसकी राखे मत्स्येन्द्र आस ।
लक्ष्मी माई सत्य की सवाई । आओ माई करो भलाई ।

घर में हुई लक्ष्मी की चौकी । चोकी पे सोने का घड़ा ।
घड़े को होवे दुई कड़ा । बाए रति दाये कामदेव खड़ा ।

गुफा में बैठे आठ सिक्के । धनचंगा कराने वादे के पक्के ।
आदि करे बरकत फवारा । धैर्य ने वीरता सवारा ।

धान्य करावे धान बारिश । विजया दिलावे जीत मालिश ।
विद्या करावे ज्ञान उजाला । संतति ने पुत्र पौत्रं संभाला ।

धन भरावे दौलत कोठडी । गज दिलावे ढोना चौकड़ी ।
आठो भगवती ने सुवन दीप जलाया ।
गभाड धन तेल में जीवन बाती को डुबाया ।
धन पूंजी ने भराया गरीबी का गड्डा ।

कंगाल नसीब को हीरो जव्हारात बनावे अड्डा ।
आयो गोरख नाथ मीन का पूत ।
बाजे सिंगी बाजे तरतरी ।
जय जय कमल वासिनी जगतधातरि ।

हनुमानजी लेके विडा ,दुश्मन को देवे तीड़ा ।
लक्ष्मी माई हटावे पीड़ा । दुरभोगन को तुरंत छोड़ा ।

सुवन शतदल की पंकरी । पुरावे धन धान्य की टोकरी ।
आराम करे लक्ष्मी, सिन्धु की बावरी ।

फुलावे किस्मत आठो और से भारी ।
मङ्गल मङ्गल माङ्गल्यै ,हे देवी माङ्गली,
धन देहि मङ्गली ,भण्डार भरो मङ्गली ।

मङ्गल मङ्गल करो मेरा
मङ्गल मङ्गल देवी माङ्गली ।

सदा सर्वदा मङ्गल देहि,मङ्गल करो मङ्गल दातरी ।
मङ्गल भरो विष्णु की जोरी ,अष्ट मङ्गल माङ्गली

।सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥

मङ्गलमयि जीवन रथ ।मङ्गल सूवन रथ को ।
मङ्गल सात अश्व ।हाके मङ्गलमय गोरख।

साथ् मे बैठै मङ्गलमय मत्स्येन्द्र।
आरम् करे मङ्गलमयि आठ लक्ष्मी।

सदा भण्डार भरावे ।
न बुझावे न मिटावे लक्ष्मी मेरा मङ्गल
भाग्य बनावे।

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि आदि लक्ष्मी नमोऽस्तु ते॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि धैर्य लक्ष्मी नमोऽस्तु ते॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि धान्य लक्ष्मी नमोऽस्तु ते॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि विजया लक्ष्मी नमोऽस्तु ते॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि संतति लक्ष्मी नमोऽस्तु ते॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि धन लक्ष्मी नमोऽस्तु ते॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि गज लक्ष्मी नमोऽस्तु ते॥

ॐ स्वामि ॐ स्वामि ॐ स्वामि।ॐ तत्सत्।


॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back