Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| अश्विनीकुमार स्तोत्र ||


द्वौ अश्विनिकुमारौ, अजस्त्र नासत्य्स दास्र्त्रम च्, विषक्-राज, वैद्यनाथं, वैद्यराजं ।
वेदज्ञाता, देववैद्यम्, आयुर्वेद ज्ञाता, ज्ञानप्रकाशी, ज्ञानवेत्ताच् ॥
अमृतधाता, संजीवनकर्ता, अमृतप्रसारी, अमृतधारी, सत्वप्रकाशी ।
त्रिदोषहारी, ञिगुणात्मकी, त्रिलोकचारी, वैद्यशिरोमणी, रोगनाषकर्ता च् ॥
तदनंतरम् त्रिलोकदर्षी आदित्यसंज्ञा पुत्रं च् ।
ऐतानी एकविंशती नामानी अश्विनीकुमारस्य यः पठेत् स चिरयुः सुखी पुत्री रमे विजयी भवेत् ।
ज्ञान चक्षु उन्न्मिलयति तथा अन्धकारं नाशयति ॥
स्मरण मात्रेन मनकायाव्याधीं च् नश्यति ।
स रोग नाशन कर्ता वैद्यवाच्स्पती च् भवति न संशयः ॥
॥ श्री अश्विनीकुमारार्पणमस्तु ॥


॥ श्री गुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back