Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||संवत्सर स्तोत्र ||


॥ श्री गणेशाय नमः ॥ ॥ श्री स्वामी समर्थ: ॥

ध्यायेत शांतं प्रशांतं कमलं सुनयनं योगीराजं दयालुम् ।
देवम मुद्रासनस्थं विमलतनुयुतं मंदहास्यं कृपालाम् ।।

सद्य ध्यातमात्रो हरतिच सकलां पाप जालो धराशिनम्।
भक्तानां ह्रनिवासो जयति संविददत केवलानंद कंदम्

देवानाम च ऋषीनामाम च गुरुकांचन सन्निभम बुद्धीभूतेन
त्रिलोकेशम तम नमामी बृहस्पतीम ।

इदम बृहस्पती द्वादश राशी संक्रमणम करोति ।
वेराष्यानतर्गत संक्रामणम कालम संवत्सरन उच्चते ।

प्रभव ,विभव शुक्ल ,प्रमोद ,प्रजापती ।
अंगिरा ,श्रीमुख ,भाव ,युवा, धाता च ।।

ईश्वर ,बहुधान्य ,प्रमाथी ,विक्रम ,वृषप्रजा।
चित्रभानू ,सुभानु तारण ,पाथिव तथा च अव्यय ।
एतानी विंशोती संवत्सारानी प्रजापती ब्रम्हा अधिपत्य करोति ।।

सर्वजीत ,सर्वधारी,विरोधी ,विकृती,खर ।
नंदन ,विजय ,जय ,मन्मथ ,दुर्मुखम् च ।।

हेमलंबी ,विलंबी,विकारी,शार्वरी प्लव ।
शुभकृत ,शोभकृत ,क्रोधी ,विश्वावसु तथा च पराभव ।।

एतानी विंशोती संवत्सारानीभगवान विष्णुम अधिपत्य करोति
प्लवंग ,कीलक,सौम्य साधारण,विरोधकृत ।
परिधावी,प्रमादी,आनंद,राक्षस,आनल च ।।

पिंगल,कालयुक्त सिद्धार्थी ,रौद्र दुर्मति ,दुंदुभी ।
रुधिरोदगरि रक्ताक्षी ,क्रोधन तथा च क्षय ।
एतानी विंशोती नामानि सवत्सारान च भवंती ।।

ईश्वर शिव तस्योपरी अधिपत्यम करोति ।
इदम स्तोत्र स्मरण मात्रेण आरोग्यम् च लभते ।

सुख समृध्दी सिद्धींच प्राप्नोति तथा दुःखम च निवारयति ।
अष्टोत्तर शतवारम् पठनेण श्री स्वामी सान्निध्यम् लभते ।

तथा सर्व काले सर्व स्तिथे सर्व मार्गे
सद्गुरु कवचम् छादयति न संशयाम् ।।

।। इति संवत्सर स्तोत्र समाप्तम् ।।

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back