Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| श्री धनेश्वर कवच ||



ॐ धनेश्वराय नमः
ॐकार बिन्दु संयुक्तं नित्यं ध्यायन्ती
योगीनाम कामदं मोक्षदं चैव ।

ॐकारय नमो नमस्ते धर्मज्ञाता धर्मसौख्यकारी
धर्मशाली धनदायी च। धान्यदाता धर्मअनूसारी
धर्मप्रसारी तस्मै `ध'काराच नमो नमस्ते ।

नैमिषारण्यभोगी निनादकारी निर्मल निःसंशयकारी च
निरंजन नादरूपी नंदीश्वर तस्मै `ने' कारय नमो नमस्ते।

ईश्वर साक्षिश्वर महेश्वर दक्षेश्वर च
गणेश्वर नर्मदेश्वर सोमेश्वर तस्मै `स्व'
काराय नमो नमस्ते ।

राजा राजेश्वर राज राजारामं च राजेन्द्र राजमानी
राजपती तस्मै `रा' काराय नमो नमस्ते ।

यज्ञकर्ता यज्ञधर्ता यज्ञसेवी याज्ञसेनी च यज्ञशिरोमणी
यज्ञधारी यज्ञस्वरूपी तस्मै `य' काराय नमो नमस्ते ।

नागेंद्रधराय नागेंद्रपाशाय नागेंद्रकुंडलाय नवजिवनकारी च
नम्ररूपी नम्रशाली नम्रधारी तस्मै `न'काराय नमो नमस्ते ।

महादेव महेश्वर महानंदी महातपस्वी च महाज्ञानी महासाक्षी
महासौज्ञकी तस्मै `म' काराय नमो नमस्ते ।

ॐ क्लीं सृं जें श्री धनेश्वर धनेश्वरा धनेश्वरि धनेश्वरी
धनेश्वरू धनेश्वरू धनेश्वऋ धनेश्वऋ धनेश्वलृ धनेश्वलृ
धनेश्वरे धनेश्वरै धनेश्वरो धनेश्वरौ धनेश्वरं धनेश्वरः स्वाः।

ॐ क्लीं सृं जें कां कीं कुं कैं कौं कः श्री धनेश्वर सुवर्णराज
वंगेश्वर पंचवल्कल पलाश सहित सर्व रोग नाशम कुरू कुरू स्वाः।

ॐ क्लीं सृं जें खां खीं खुं खैं खौं खः श्री धनेश्वर सुवर्णराज
वंगेश्वर पंचवल्कल पलाश सहित सर्व रोग नाशम कुरू कुरू स्वाः।

या प्रमाणे मातृका ॐ क्लीं सृं जें क्षां क्षीं क्षुं क्षैं क्षौं क्षः
श्री धनेश्वर सुवर्णराज वंगेश्वर पंचवल्कल पलाश सहित
सर्व रोग नाशम कुरू कुरू स्वाः।

ॐ शिरो में पातू धनेश्वर ललाटं में धनेश्वरा भ्रुमध्यं
धनेश्वरि नेत्रे में धनेश्वरी ,नासिकां धनेश्वरू कर्णोच
धनेश्वरू। जिव्हांऽवतू धनेश्वऋ त्वघंच्मे धनेश्वऋ।।

ह्दयंच् धनेश्वलृ मनःसदापातू धनेश्वलृ उपस्थ
धनेश्वरे पायुमे धनेश्वरै।।

पादौच धनेश्वरो हस्तौ मे पातू धनेश्वरौ।वाणि च् धनेश्वरं
बुद्धि में सदा पातू धनेश्वरः।

अन्यानी यानी चांगानी सदा पातु ओंकार रूपी धनेश्वराः।

धनेश्वरः पातु दीनादीयामे मां मध्ये यामेçवतु धनेश्वरा।

धनेश्वरि पातु तृतीयामे धनेश्वरी पातु दीनांतयामे।

पायाद निशादौ धनेश्वरू धनेश्वरू रक्षतुमांनिशीथे।

धनेश्वऋ निशावसाने धनेश्वऋ रक्षतुमां सर्व कालं।

अंतस्थितम् रक्षतु धनेश्वलृ धनेश्वलृ सदा पातु
बहिस्थितंमां तदंतरे पातु धनेश्वरे धनेश्वरै पातु मां समंतात्।

धनेश्वरो पातु संकट काले विकट काले अवतूमां धनेश्वरौ।।

धनेश्वरं मां दूर्धर काले सर्व भीषण काले पातू मां धनेश्वरः।

ॐ धनेश्वराय नमः सर्वविघ्ननाशाय सर्वारीष्ट निवाराणाय
सर्वसौख्यप्रदाय बालांना बुद्धी प्रदाय नाना प्रकारक धनवाहन
बुद्धी प्रदाय मनोवांछीत फलप्रदाय रक्षां कुरूकुरू स्वाः सर्व
प्रकारबाधा प्रशमनं कुरू कुरू अरीष्टं निवाराय निवारय।

भूत प्रेत पिशाचान घातय घातय ।

जादुटोनां शमय शमय क्षणे क्षणे अरीष्टं निवारय
निवारय दिवसे दिवसे दुःख हरणं मंगलकरणं कार्यसिध्दीं
कुरू कुरू आयुआर्रोग्य एैश्वर्यं वित्तं ज्ञानं यशोबलं
देही देही वाचासिद्धीं कुरू कुरू रोगभयं अघोरीविद्या
भयं नाशम् कुरू कुरू प्रज्ञां वर्धय वर्धय राजावश्यंम
कुरू कुरू सर्व जनं मोहय मोहय अभिष्ट फलसिध्दी
कुरू कुरू स्वाः ।

यं इदम् कवचम् पठन मात्रेन श्री धनेश्वर
महाराजस्य कृपाशिर्वादं कृपाज्ञानं कृपाछत्रंच् लभते।

।।श्री धनेश्वरार्पणमस्तु।।


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back