Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| सुदर्शन चक्र स्तोत्र ||


नमः सुदर्शनायैव सहस्रादित्यवर्चसे ।
ज्वाला माला प्रदीप्ताय सहस्राराय चक्षुषे ॥
सर्व दुष्ट विनाशाय सर्व पात कमर्दिने ।
सुचक्राय विचक्राय सर्व मन्त्रविभेदिने ॥
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ।
पालनार्थाय लोकानां दुष्टासुर विनाशिने ॥
उग्राय चैव सौम्याय चण्डाय च नमो नमः ।
नमश्र्चक्षुःस्वरुपाय संसार भय भेदिने ॥
मायापञ्जर भेत्रे च शिवाय च नमोनमः ।
ग्रहातिग्रह-रुपाय ग्रहाणां पतये नमः ॥
कालाय मृत्यवे चैव भीमाय च नमोनमः ॥
भक्तानुग्रहदात्रे च भक्त गोप्त्रे नमो नमः ।
विष्णुरुपाय शान्ताय चायुधानां धराय च ॥
विष्णु शस्त्राय चक्राय नमो भूयो नमो नमः ।
इति स्तोत्रं महत्पुण्यं चक्रस्य तव कीर्तितम् ॥
यः पठेत् परया भक्त्या विष्णुलोकं स गच्छति ।
चक्र पूजाविधिं यश्र्च पठेद्रुद्र जितेन्द्रियः ।
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥
॥ इति श्रीगरुडपुराणे सुदर्शनचक्र स्तोत्रं संपूर्णम् ॥


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back(मुख्य पान )