Gurudev

Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||महानन्दी स्तोत्र||


भगिरथि भोगवती यमुना च सरस्वती ।
अस्किनी वरुणा चैव कौशिकी गण्डकी तथा ।
करतोय सदानीरा बहुदा फ़ल्गुनि तथा ।
शरावती वेगवति शोभ्निद्र च नर्मदा ।
वशिष्ठासरयू चैव सौकवहिनी ।
तुंङगकृष्णागो मती चित्रिका काश्यपि तथा
कुशावती वेत्रवती कावेरी शरदा तथा।
गोदावरी कृष्णवेनि महानादय च पिनाकिनी ।

तुङ्गभद्रा विशाला च वत्रजुला सिन्धु संगमा ।
पूर्णिमा प्राणिता च सर्वदा भवनषिनि ।
ताम्रपाणि पयोष्णी च मला पहा
एता नादिष्क्रे सौ संसारी च दयानिधि ।

एतानि मधुनामानि महनदिनाम् च पुण्यवतां ।
स्नानरंभे स्मरणमात्रेण सर्व पापं मलं च नश्यति ।
देवी देव पुजनयाम् अभिषिञ्चन काले च पठति ।
तेन यह् जीवनम् पुन्यावानम च करोति ।

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back