Gurudev

Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| अथ मातृ पितृ अथर्वशीर्ष कवच ||


अथ ध्यानं ।।
ॐ भद्रं कर्णेभिः शृणुयाम देवा ।।
भद्रं पश्येमाक्षभिर्यजत्राः ।।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।।
व्यशेम देवहितं यदायुः ।।
ॐ स्वस्ति नः पूषा विश्ववेदाः ।।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।।
स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शांतिः । शांतिः । शांतिः।।

हरि ॐ नमो मातृ-पितृभ्यां नमः।
त्वमेव प्रत्यक्षं तत्त्वमसि । ।
त्वमेव प्रत्यक्षं कर्ताऽसि ।।
त्वमेव प्रत्यक्षं धर्ताऽसि । ।
त्वमेव प्रत्यक्षं हर्ताऽसि ।।
त्वमेव खल्विदं ब्रह्मासि ।।
ऋतं वच्मि । सत्यं वच्मि ।।

सर्वं जगदिदं त्वत्तो जायते ।।
सर्वं जगदएतत्त त्वयी प्रेरणेन प्रत्येति ।।
सर्वं जगदएतत्त त्वयी प्रेरणेन लयमेष्यति।।

प्रेम दातु धर्मेण मम जीवनम् उमलायती ।।
यथा पुष्पस्य सुगंधेन आसमंत प्रसस्न्नम् ।
भवती तथा मम् भविष्यमी जीवनम् प्रसस्न्नम् करोती ।।
यथा विद्युत रुपेन अंधकार नाशम करोती।
तीथा मम तामस जीरनम सत्वरुपेन प्रकाशयती ।।

यथा पर्जन्य रुपेन सर्व वृक्षवल्ली प्रफ़ुल्लयति ।
उमालयति तद्वत् मम् व्रुक्षरुपी स्निग्ध ।
रुपेन प्रफ़ुल्लयति उमलायतीच ।।
अस्य शिवशक्तिरुपात वायुर्जायते ।
भुमीर्जायते आपोःजायते ज्योतीर्जायते ।
व्योम दिशाच्क्ष जायते ।।
सर्वं जगदिदं त्वत्तो जायते ।।
अथः शिवशक्तिरुपात ब्रह्मा जायते ।
विष्णुर्जायते महेश्वर प्रजायते ।
विनायकः स्कन्धः इन्द्राः ।
अग्निः भूः भुवाहा स्वाहा प्रजायते ।।

पृथ्वी आपादी पन्चःमाहाभुताः ।
नवग्रः नक्षत्राणि त्रिगुणानि जायति ।।

अस्य प्रेरणेन महाः जनाः तपाः सत्यं सर्वं प्रजायेते।
एतत् प्रेरणेन अन्तःकर्णःमनो-बुद्धि-चित्त-अहंकारः प्रजायेते ।।
श्री जनक जननी रूपो व्यानः समानो-दानो-अपान प्राणाः ।।
श्री मातृ पितृ रूपो वै वाक्पाणिपादपायूपस्थाः ।।
श्री पलरूपो वै वचनादानागमनविसर्गानन्दाः।।
आनन्दमयो विज्ञानमयो ।।
विज्ञानमयो शिवशक्तिरुप् पांडुरंग ।।

रुक्मिणी रुपेन आत्मदर्षयति ।
कृष्ण राधा रुपेन मन बोधयति।
राम सीता रुपेन शरीरम् दर्शयति ।।

एतत् त्र्यस्थ् मिलनरुपेन अध्यत्ममार्ग प्रकशयतिः ।।
ॐ स्त्री पुरुषाय विद्महे मातृ पित्रुच् ।
धीमही तन्नो शिवशक्ती प्रचोदयात ।।

यस्य स्वरूपं ब्रह्मादयो न जानन्ति ।
तस्माद ठच्चते आज्ञेयाः ।।
यस्य अन्तोन उपल्ब्धते तस्माद उच्चते अताः। ।
यस्य लक्ष्यम् नोपलभ्यते तस्माद उच्चते अलक्षः ।।
यस्य जननं नोपलभ्यते तस्मादुच्यते अजाः ।।
एकैव सर्वत्र वर्तते तस्मादुच्यते अनेकाः।
यस्य रूपात ज्ञानं प्रफ़ुल्लयति तस्माद उच्चते प्रज्ञावन्ताः ।।
यस्य रूपं नक्लपते तस्माद उच्चते विशालाः ।।
यस्य स्वरुपात सर्व विश्वं संभवति
तस्माद उच्चते बिजांड कोशः ।।
त अत एव उच्चते अज्ञेया अनन्ताः
लक्षा जैका नैका प्रज्ञावन्तय विशाल बिजांड कोशेती ।।
त्वं गुणत्रयातीतः ।
त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः ।।
त्वं मूलाधारस्थितोऽसि नित्यम् ।।
त्वं शक्तित्रयात्मकः ।।
त्वां योगिनो ध्यायंति नित्यम् ।।
ॐ इत्याकक्षरः मातृपितृवे इत्येतत पञ्चाक्षरं नमः ।।
इति दव्येक्षरं ।।
अथः ॐ मातृ पितृभ्यां नमः ।
इति एवं अष्टाक्षर मंञाः ।
सर्व अहराहा जपती ब्राह्मणो भवति सवये ब्राह्मणो भक्ती ।।
अभक्ष भक्षणात पुतो भवति ।।
अगम्य गमनाते पूतो भवती ।।
असत् संभाषणात पूतो भवति ।।
मध्यान्हे सुर्यभिमुखः पठते ।।
संध्या पञ्चमहपातको उप पातकात प्रमुच्यते ।।
सायमधीयानो दिवसकृतं पापं नाशयति ।।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।।
तत् सायंप्रातः प्रयुंजानो अपापो भवति ।।
सर्व देवस्य आशीर्वाद लभते ।।
सर्व दुष्ट शक्ती प्रणाश्यति ।।
यो कण्ठै तुलसिदलं धरक्त्वेन पठति ।।
स मुक्तिंच लभते स वै मुक्ति लभते ।।
ॐ सहनाववतु । सहनौभुनक्तु ।।
सह वीर्यं करवावहै ।।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।।
ॐ शांतिः । शांतिः । शांतिः ।।।
श्री मातृ पितृ भगवंतार्पणमस्तु ।।
शुभं भवतु ।शुभं भवतु ।शुभं भवतु ।।


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back