Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||श्री व्यंकटेश अथर्वशीर्षम्||



।। श्री व्यंकटेश ध्यानम् ।।
श्रीवत्सं माणिककौस्तुभं च मुकुटं केयूरमुद्रांकितम् ।
बिभ्राणं वरदं चतुर्भुजधरं पितांबरोद्वासितम् ।।
मेघश्यामतनु प्रसन्नवदनं फुल्लारविंदेक्षणम् ।
।ध्यायेद्दव्यंकटनायकं हरिरमाधीशं सुरैर्वेदितम् ।। १ ।।
व्यंकटाद्रिसमं स्थान ब्रह्मांडे नास्ति किंचन ।
व्यंकटेशसमो देवो न भूतो न भविषति ।। २ ।।
मुरारी जगन्नाथ नारायणा हो ।
कृपासागरा अच्युता माधवा हो ।
मधुसूदना श्रिधरा भाग्यवंता ।
नमस्कार हां व्यंकटेशा समर्था ।। ३ ।।
अथः श्री व्यंकटेश अथर्वशीर्षम्

ॐ नमस्ते श्री व्यंकटेशाय ।
त्वमेव प्रत्यक्षं रुद्रोऽसि।
त्वमेव प्रत्यक्षं यजुरसि।
त्वमेव प्रत्यक्षं सामासि। त्वमेव प्रत्यक्षं अथर्वासी ।त्वमेव सर्वं छंदोसी ।
ॐ अथ पुरुषो ह वै श्री व्यंकटेशोऽकामयत प्रजाः सृजेयेति
श्री व्यंकटेशो ब्रह्मा जायते । श्री व्यंकटेशो रुद्रो जायते ।
श्री व्यंकटेशो इंद्रो जायते । श्री व्यंकटेशात्प्रजापतयः प्रजायन्ते ।
श्री व्यंकटेशोऽन्तःकरण-मनो-बुद्धि-चित्ताहंकाराः।
श्री व्यंकटेशो वै व्यानः समानो-दानो-पानः प्राणः।
श्री व्यंकटेशो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः।
श्री व्यंकटेशो वै वाक्पाणिपादपायूपस्थाः।
श्री व्यंकटेशो वै शब्द-स्पर्श-रूप-रस-गन्धाः।
श्री व्यंकटेशो वै वचना-दाना-गमन-विसर्गानन्दाः।
अथ आदित्याः ।
श्री व्यंकटेशः ।

। ब्रह्मा श्री व्यंकटेशः । शिवश्च श्री व्यंकटेशः ।शक्रश्च श्री व्यंकटेशः ।
कालश्च श्री व्यंकटेशः ।दिशश्च श्री व्यंकटेशः । ऊर्ध्वंश्च श्री व्यंकटेशः ।
अधश्च श्री व्यंकटेशः । अन्तर्बहिश्च श्री व्यंकटेशः । द्यावापृथिव्यौ च श्री व्यंकटेशः ।

। श्री व्यंकटेश एवेद सर्वम् । यद्भूतं यच्च भव्यम् ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको श्री व्यंकटेशः ।
न द्वितीयोऽस्ति कश्चित् । श्री व्यकटेशात वायूः जायते ।
श्री व्यकटेशात भुमीर्जायते । श्री व्यकटेशात आपो जायते ।
श्री व्यकटेशात ज्योतीर्जायते ।श्री व्यकटेशात व्योम दिशौ जायते ।
श्री व्यकटेशात वेदा जायते । श्री व्यकटेशात देवा जायते ।

श्री व्यंकटेशो वा एष एतन्मण्डलं तपति। असो श्री व्यंकटेशो ब्रह्माः ।
श्री व्यंकटेशात द्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसी।
श्री व्यकटेशात प्रवर्तन्ते । श्री व्यकटेशात प्रलीयन्ते ।
श्री व्यकटेशात प्राणो जायते । मनः सर्वेन्द्रियाणि च ।
ऋतं वच्मि । सत्यं वच्मि । आनंदमयो ज्ञानमयो विज्ञानमयः ।
श्री व्यंकटेशः नमः श्रिनिवासाय जगतपतये मृत्योर्मा पाही ।
श्री व्यकटेशात भवन्ति भूतानि ।श्री व्यंकटेशेन पालितालितु ।
सूर्ये लयं प्राप्नुवन्ति । यः श्री व्यंकटेशा सोऽहमेव च।
ॐ ह्रां ह्रीं क्लीं ॐ नमः श्री व्यंकटेशाय ।
ॐ वेंकटेशाय विद्महे ॐ श्रीमन्नाधाय धीमहि तन्नः श्री शः प्रचोदयात् ।
ॐ लक्ष्मी व्यंकटेशाय श्री नमः । ॐ क्लीं ह्रीं ह्रां ॐ ।
। ॐ अराइकाने विकटे गिरी मिठयस्त़्य सत्वभिस्तेवाचातयामसी ।
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्माव्यंकटे अज्ञेया ।
यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता ।
यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या ।
यस्या जननं नोपलक्ष्यते तस्मादुच्यते अजा ।
एकैव सर्वत्र वर्तते तस्मादुच्यते एकाः ।
त्वमेव केवलं हर्ताऽसि । त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं कर्ताऽसि । त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वं साक्षादात्माऽसि नित्यम् । त्वमेव सर्वं खल्विदं ब्रह्मासि ।
ॐ नमो श्रिनिवासय । सर्वतो मां पाहि पाहि समंतात् ।

फ़ल्श्रुति -
एतत् अथर्वशीर्षं योऽधीते स श्री व्यंकटेश स्थानाय कल्पते ।
अनेन व्यंकटेशम-अभिषिंचति स विद्यावान् भवति ।
चतुर्वारं पठेद्यस्तु सध्यः पापात्प्रमुच्यते। चतुर्सहस्र
उत्तरा-वर्तनात् यं यं काममधीते तं तमनेन साधयेत् ।
प्रती भृगु वासरे षोडशचारं अनजज् जपती स वाग्मी भवति ।
स कृतद्दी तुलस्य अर्चनात सेवास्च अर्चनात श्री व्यंकटेश सेवाधीकारी भवती।
यो निलोत पला अर्चनं करोति स सर्वा रिज्यो पूज्यो भवति
यो मासरेकं कैलारै रैचरति स द्वितीय पक्षराट भवति
यः त्रिसन्ध्यं त्रिवारं पञ्चवारं जपति स मासेन लक्ष्मिवाम भवति
द्विमासेन तत्त्वं प्राप्नोति।
त्रिमासाद महदऐश्वर्य लभते।
ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf
Back