Gurudev

Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| अतः श्री अष्टादश पुराण स्तोत्र ||


।श्री गणेशाय नमः।
। श्री स्वामी सामर्थाय नमः ।
अथ ध्यानम
ध्यायेत् शांतं प्रशांतं कमलं सुनयनं योगिराजं दयालुम् ।
देवम् मुद्रासनस्थं गिवमलतनुयुतं मंदहास्यं कृपालम् ।
।सद्द्य यो ध्यातमात्रो हरतित च सकलां पाप जालो
धराशिशनम् ।भक्तानाम् ह्रद्निवासो जयतित
संविदद्त केवलानंद कंदम् ।।
अज्ञानतिमिर अंधस्य ज्ञानांजन शलाकया ।
चक्षुः उन्मिलीतम् एन तस्मै अष्टादश
पुराणानाम् नमो नमः ।
ब्रह्म पद्मम् वायु शिशव भागवत नारदम् च ।
मार्कण्डेय अग्नि भविष्य बब्रह्मवैवर्तम् लिङ्गम् तथा वराहं ।
स्कन्दं वामनं कूर्मं मत्स्यं गरुडं ब्रह्माण्डं च ।
एतानि अष्टादश नामानि पुराणानाम् च महात्म्यनाम् ।
प्रातःकाले स्मरणमात्रेण सर्व अज्ञानं च प्रनश्यतित ।
ज्ञानं प्राप्तमात्रेण स मुगिक्तवान भवति न संशयः।
तस्य गृहे सुखं समृद्धीम् आरोग्यम् लक्ष्मीम् च लभते ।
मनोवनचित कामना सिद्धम् च करोति ।इति सद्गुरु वाक्यम्।।

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back