Gurudev

Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


|| ६४ योगिनी नाम स्तोत्र ||



।श्री गणेशाय नमः।
। श्री स्वामी सामर्थाय नमः ।

गजानना सिंहमुखी गृध्रास्या काकतुंडिका।।
उष्ट्रग्रीवा हयग्रीवा वाराही शरभानना ।।१।।

उलूकिका शिवारावा मयूरी विकटानना ।।
अष्टवक्त्रा कोटराक्षी कुब्जा विकटलोचना ।।२।।

शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ।।
ऋक्षाक्षी केकराक्षी च बृहत्तुंडा सुराप्रिया ।। ३ ।।

कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ।।
पाशहस्ता दंडहस्ता प्रचंडा चंडविक्रमा ।। ४ ।।

शिशुघ्नी पापहंत्री च काली रुधिरपायिनी ।।
वसाधया गर्भभक्षा शवहस्तांत्रमालिनी ।।५।।

स्थूलकेशी बृहत्कुक्षिः सर्पास्या प्रेतवाहना ।।
दंदशूककरा क्रौंची मृगशीर्षा वृषानना ।। ६ ।।

व्यात्तास्या धूमनिःश्वासा व्योमैकचरणोर्ध्वदृक् ।।
तापनी शोषणीदृष्टिः कोटरी स्थूलनासिका ।।

विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना ।।
अट्टाट्टहासा कामाक्षी मृगाक्षी मृगलोचना ।।७।।

नामानीमानि यो मर्त्यश्चतुःषष्टिं दिनेदिने ।।
जपेत्त्रिसंध्यं तस्येह दुष्टबाधा प्रशाम्यति ।। ८ ।।

न डाकिन्यो न शाकिन्यो न कूष्मांडा न राक्षसाः ।।
तस्य पीडां प्रकुर्वंति नामानीमानि यः पठेत् ।। ९ ।।

शिशूनां शांतिकारीणि गर्भशांतिकराणि च ।।
रणे राजकुले वापि विवादे जयदान्यपि ।। १० ।।

लभेदभीप्सितां सिद्धिं योगिनीपीठसेवकः ।।
मंत्रांतराण्यपि जपंस्तत्पीठे सिद्धिभाग्भवेत् ।। ११ ।।

बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।।
क्षिप्रं प्रसन्ना योगिन्यः प्रयच्छेयुर्मनोरथान् ।। १२ ।।

शरत्काले महापूजां तत्र कृत्वा विधानतः ।।
हवींषि हुत्वा मंत्रज्ञो महतीं सिद्धिमाप्नुयात् ।। ४७ ।।

आरभ्याश्वयुजःशुक्लां तिथिं प्रतिपदं शुभाम् ।।
पूजयेन्नवमीयावन्नरश्चिंतितमाप्नुयात् ।। १३ ।।

कृष्णपक्षस्य भूतायामुपवासी नरोत्तमः ।।
तत्र जागरणं कृत्वा महतीं सिद्धिमाप्नुयात् ।। १४ ।।

प्रणवादिचतुर्थ्यन्तैर्नामभिर्भक्तिमान्नरः ।।
प्रत्येकं हवनं कृत्वा शतमष्टोत्तरं निशि ।।
ससर्पिषा गुग्गुलुना लघुकोलि प्रमाणतः ।।
यां यां सिद्धिमभीप्सेत तांतां प्राप्नोति मानवः ।।१५।।

चैत्रकृष्णप्रतिपदि तत्र यात्रा प्रयत्नतः ।।
क्षेत्रविघ्नशांत्यर्थं कर्तव्या पुण्यकृज्जनैः ।। १६ ।।

यात्रा च सांवत्सरिकीं यो न कुर्यादवज्ञया ।।
तस्य विघ्नं प्रयच्छंति योगिन्यः काशिवासिनः ।। १७ ।।

अग्रे कृत्वा स्थिताः सर्वास्ताः काश्यां मणिकर्णिकाम् ।।
तन्नमस्कारमात्रेण नरो विघ्नैर्न बाध्यते ।। १८ ।।

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे
पूर्वार्द्धे षष्टियोगन्यागमनंनाम पंचचत्वारिंशोध्यायः ।। १९ ।।

॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back