Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||

|| श्री स्वामी रक्षा स्तोत्र ||

श्री गणेशाय नमः
श्री स्वामी समर्थाय नमः
अस्य श्री स्वामी रक्षा स्तोत्र मंत्रस्य
श्री विठ्ठलसूत कवि श्री स्वामी समर्थो देवता।
अनुष्टूप छंदः अनुग्रह शक्तिः
श्रीस्वामी समर्थ प्रित्यर्थे जपे विनियोगः
अथ ध्यानम
विशाल कायंच दिव्यांग गोरं मंद स्मितं च नेत्र कृपा कटाक्षं
व्याघ्रा जीनस्थं च मुद्रा दधानम्
स्वामी समर्थ ह्दी भावयामी
समर्थो मे शिर पातू भालं नृसिंह सरस्वती
दृषौ श्री वल्लभपातू श्रृती पातू जगद्गुरूः
घ्राणं पातू महायोगी मुखं पातू महामुनीः
जिव्हा मे परमहंसंच कंठं पातू महाविभूः
स्कंधो श्रीयोगीराट् पातू भुजो अजानूबाहु मे
करो रक्षतु श्री स्वामी ह्दं मे दिगंबरः
नाभिं नारायण पातू भव्यं पातू महातपाः
कटीं मे अवधुतश्च सक्तिनी भक्ततारकः
सद्भक्ति प्रिय पातू उरू श्रीपाद वल्लभः
जानूनी गाणगापूर निवासीच पातु मे पादौ सदा
जंघे च चरणे पातू नाना तिर्थ प्रकाशकः
पातू स्वपर मोक्षार्थं स्वामीराजोऽखिलो वपू
स्वामी मुद्रा दिव्य रूपं भक्ताआनंद प्रदायिनी
मुद्रा स्वानंद दायीनी नित्यं रक्षतु सर्वदा
एतद् स्वामी समर्थस्य कवचम यः पठेत
धारयेत् सुधी निरामयोत भवेत तस्य सर्व कर्म सुशोभनम्
सहस्र आर्वतनात अस्य रक्षा सिद्धीर्भवेत दृढं
भुक्तिमुक्तिंच प्राप्नोती स्वामीराज प्रसादतः
|| श्री स्वामी समर्थापर्ण मस्तु||

Download pdf Back