Gurudev

Shree Swami Samarth Nam:

|| श्री स्वामी समर्थ ||


||श्री वीर स्तोत्रम् ||


श्री गणेशाय नमः ।।
श्री स्वामी समर्थाय नमः ।।
श्री दत्तात्रेयाय नमः ।।
श्री सरस्वत्यै नमः
ध्यायेत् शांतं प्रशांतं कमलं सुनयनंयोगिराजं दयालुम् ।
देवम् मुद्रासनस्थं विमलतनुयुतं मंदहास्यं कृपालम् ।।

सद्य यो ध्यातमात्रो हरतिच सकलां पाप जालो धराशिनम् ।
भक्तानाम् ह्द्निवासो जयति संविददत केवलानंद कंदम् ।।
चरितम् सर्व वीरस्य बलशालीस्य पावनम्।
तस्य स्मरण मात्रेण सदा अभयंच लभते।
क्षेत्रपालविरम् कपिलम् बटुकम् नरसिंहम्।
गोपाळम् भैरवम् गरूडम् रक्तस्वर्णम् च ।।1।।
देवसेनम् रूद्रम् वरूणम् भद्रम् ।
वज्रंम् महाकाली तेरासंघ तथा लौन्कडिया च ।।2।।
वहिम् प्रियमित्रम् स्वर्णम् कंधर्व ।
हंसम् कारुम् तथा घंटापथम् घंटाकर्णम् ।।3।।
कालम् महाकालम् वल्लभम् महालाभम्।
अदृश्यम् तुंगभद्रम् विदयाधरम् वसुमित्रम् च ।।4।।
पितृम् नाघस्टम् खड्‍गम् प्रदयुम्नम्।
कंफिलाभम् नकुलम् शौनकम् तथा त्रिमुखम्।।5।।
पिशाच्चम् भूतभैरवम् काकेलेकरम् कालमुखम्।
डचकम् अस्थीमुखम् तथा रेतोवेद्यम् श्मशानम्।।6।।
फाहेतकम् अट्टलादम् बैद्यनाथम् विभिषणम्।
एतानि मधुनामानि विराणाम् च महात्म्यनाम्।
एतद् स्मरणमात्रेण सर्व काले अभयं च लभते।
यात्राकाले भीषणकाले संकटसमये तथा बिकटकाले च।
भ्रमकाले संकुचित समये च स्मरणमात्रेण।
सर्वभयं च नश्यति विक्रमम् च लभते।
राज्यस्य दुरावस्या कालम् त्रिवारं पठणेन
त्रिमासात् पूर्वावस्थाम् लभते न संशयः।
आप्तकाले पंचलवगम् धारणमात्रेण यो पठति
तेन तत्कालम् हरति सुखावस्थाम् लभते।
अमावस्या दुष्टकाले दुष्ट नक्षत्रे तथा दुष्ट तिथी समये च।
दुष्ट नक्षत्रे दुष्ट मुहुर्ते संक्रांति काले च
स्मरणमात्रेण तद्वीरम् रक्षां करोति न संशयः
यथा कवच कुंडलम् युद्ध काले कायस्य रक्षां करोति।
तद्वत एतद् वीरम् रक्षां करोति अमृतानुभवंच लभते।।
शुभं भवतु । शुभं भवतु ।। शुभं भवतु।।।


॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥
|| श्री स्वामी समर्थापर्ण मस्तु||


Download pdf
Back